| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃbuddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti. |
| пали | Комментарии |
| Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. | |
| Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. | |
| Saṃvibhattesu dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. | |
| Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. | |
| Kataṃbuddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. | |
| Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti. |