| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tādināti iṭṭhāniṭṭhādīsu nibbikārena – "pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī"ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭhokammavipākenāti maggacetanāya phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi cetaṃ "theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto"ti (pārā. 195). Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya "aṇaṇo"ti vuttaṃ. "Aniṇo"tipi pāṭho. Sāmiparibhogaṃ sandhāya "bhuñjāmi bhojana"nti vuttaṃ. |
| пали | Комментарии |
| Tādināti iṭṭhāniṭṭhādīsu nibbikārena – "pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī"ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā. | |
| Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. | |
| Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. | |
| Phuṭṭhokammavipākenāti maggacetanāya phuṭṭho. | |
| Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. | |
| Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo. | |
| Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. | |
| Tattha dussīlassa paribhogo theyyaparibhogo nāma. | |
| So hi cattāro paccaye thenetvā bhuñjati. | |
| Vuttampi cetaṃ "theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto"ti (pārā. 195). | |
| Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. | |
| Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. | |
| Khīṇāsavassa paribhogo sāmiparibhogo nāma. | |
| Idha kilesaiṇānaṃ abhāvaṃ sandhāya "aṇaṇo"ti vuttaṃ. | |
| "Aniṇo"tipi pāṭho. | |
| Sāmiparibhogaṃ sandhāya "bhuñjāmi bhojana"nti vuttaṃ. |