Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 86 Комментарий к наставлению Ангулимале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 86 Комментарий к наставлению Ангулимале Далее >>
Закладка

Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ. Thero kiṃ karosīti? Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā – "yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto"ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami. Mātāputtānaṃ sotthi ahosi. Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti. Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.

пали Комментарии
Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ.
Thero kiṃ karosīti?
Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi.
Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ.
Thero tattha nisīditvā – "yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto"ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami.
Mātāputtānaṃ sotthi ahosi.
Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ.
Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu.
Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti.
Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti.
Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.