| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tena hīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyāti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti. Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma jāti. Tasmā tvaṃ "yato ahaṃ, bhagini, jāto"ti sace evaṃ vattuṃ kukkuccāyasi, tena hi "ariyāya jātiyā"ti evaṃ visesetvā vadāhīti uyyojesi. |
| пали | Комментарии |
| Tena hīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. | |
| Ariyāya jātiyāti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti. | |
| Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti. | |
| Idāni pana te ariyā nāma jāti. | |
| Tasmā tvaṃ "yato ahaṃ, bhagini, jāto"ti sace evaṃ vattuṃ kukkuccāyasi, tena hi "ariyāya jātiyā"ti evaṃ visesetvā vadāhīti uyyojesi. |