Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 70 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 70 комментарий Далее >>
Закладка

Kiṃ pana, bhikkhaveti, bhikkhave, yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati, evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati? Pariyogāhiya vattatoti pariyogāhitvā ukkhipitvā gahetvā vattantassa. Ayamanudhammoti ayaṃ sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya ekāsanabhojanaṃ bhuñjati. Ruḷahanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ taco cāti iminā caturaṅgavīriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena niṭṭhāpesīti.

пали Комментарии
Kiṃ pana, bhikkhaveti, bhikkhave, yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati, evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati?
Pariyogāhiya vattatoti pariyogāhitvā ukkhipitvā gahetvā vattantassa.
Ayamanudhammoti ayaṃ sabhāvo.
Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya ekāsanabhojanaṃ bhuñjati.
Ruḷahanīyanti rohanīyaṃ.
Ojavantanti sinehavantaṃ.
Kāmaṃ taco cāti iminā caturaṅgavīriyaṃ dasseti.
Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti.
Sesaṃ sabbattha uttānameva.
Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena niṭṭhāpesīti.