| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
184. Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopiso, bhikkhave, satthāti bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca opaṇaviyā ca. Na upetīti na hoti. Kayavikkayakāle viya agghavaḍḍhanahāpanaṃ na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati nāma. Na vīsati agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento āha "paṇopaṇaviyā na upetī"ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha. |
| пали | Комментарии |
| 184.Yassuddiṭṭhassāti yassa uddiṭṭhassa. | |
| Yopiso, bhikkhave, satthāti bāhirakasatthāraṃ dasseti. | |
| Evarūpīti evaṃjātikā. | |
| Paṇopaṇaviyāti paṇaviyā ca opaṇaviyā ca. | |
| Na upetīti na hoti. | |
| Kayavikkayakāle viya agghavaḍḍhanahāpanaṃ na hotīti attho. | |
| Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati nāma. | |
| Na vīsati agghati, dasa agghatīti bhaṇanto opaṇati nāma. | |
| Idaṃ paṭisedhento āha "paṇopaṇaviyā na upetī"ti. | |
| Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha. |