| пали |
русский - khantibalo |
Комментарии |
|
Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha.
|
С этого момента объясняя эти два вида поведения сказал "познаваемые зрением и слухом."
|
|
|
Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma.
|
Здесь телесное поведение учителя называется видом поведения, познаваемым склонным к исследованию с помощью зрения.
|
|
|
Vācasiko samācāro sotaviññeyyo dhammo nāma.
|
Речевое поведение называется видом поведения, познаваемым с помощью слуха.
|
|
|
Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha.
|
|
|
|
Tattha saṃkiliṭṭhāti kilesasampayuttā.
|
Здесь "загрязнённые" означает "связанные с загрязнением."
|
|
|
Te ca na cakkhusotaviññeyyā.
|
Они не познаются зрением или слухом.
|
|
|
Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati.
|
Когда в воде есть колебания или пузырьки, человек понимает что там есть рыба, так и у совершающего убийство живых существ и прочее, произносящего ложь и прочее - увидев и услышав телесное и речевое поведение, человек понимает, что порождающий его ум загрязнён.
|
Читаю bubbuḷake вместо pupphuḷake, в Дхп 170 pubbuḷakaṃ
Все комментарии (1)
|
|
Tasmā evamāha.
|
|
|
|
Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma.
|
Ведь из-за загрязнённого ума телесное и речевое поведение также называется загрязнённым.
|
|
|
Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi.
|
|
|
|
Na upalabbhantīti evaṃ jānātīti attho.
|
|
|
|
Natthitāyeva hi te na upalabbhanti na paṭicchannatāya.
|
|
|
|
Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – "handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā"ti.
|
|
|
|
Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā.
|
|
|
|
Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido.
|
|
|
|
Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā"ti (saṃ. ni. 1.215).
|
(СН 8.7)
|
|
|
Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā.
|
Вот насколько чисто телесное и речевое поведение Татхагаты.
|
|
|
Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa.
|
Даже юноша Уттара, желая увидеть что-то неприятное во вратах тела и речи Татхагаты, семь месяцев следуя за ним, не увидел ни капли такого.
|
|
|
Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati?
|
|
|
|
Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi.
|
Даже Мара - сын божества, с момента великого отрешения бодхисатты от мирской жизни шесть лет искал и так и не увидел ничего неприятного, даже умственных помыслов.
|
|
|
Māro kira cintesi – "sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī"ti.
|
Якобы Мара подумал: "если увижу в нём что-то неблаготворное даже в мыслях, тут же ударю его по голове и уйду."
|
|
|
So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –
|
|
|