Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 47 комментарий Далее >>
Закладка

Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha. Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Vācasiko samācāro sotaviññeyyo dhammo nāma. Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha. Tattha saṃkiliṭṭhāti kilesasampayuttā. Te ca na cakkhusotaviññeyyā. Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati. Tasmā evamāha. Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma. Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi. Na upalabbhantīti evaṃ jānātīti attho. Natthitāyeva hi te na upalabbhanti na paṭicchannatāya. Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – "handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā"ti. Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā"ti (saṃ. ni. 1.215). Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā. Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa. Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati? Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi. Māro kira cintesi – "sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī"ti. So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –

пали русский - khantibalo Комментарии
Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha. С этого момента объясняя эти два вида поведения сказал "познаваемые зрением и слухом."
Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Здесь телесное поведение учителя называется видом поведения, познаваемым склонным к исследованию с помощью зрения.
Vācasiko samācāro sotaviññeyyo dhammo nāma. Речевое поведение называется видом поведения, познаваемым с помощью слуха.
Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha.
Tattha saṃkiliṭṭhāti kilesasampayuttā. Здесь "загрязнённые" означает "связанные с загрязнением."
Te ca na cakkhusotaviññeyyā. Они не познаются зрением или слухом.
Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati. Когда в воде есть колебания или пузырьки, человек понимает что там есть рыба, так и у совершающего убийство живых существ и прочее, произносящего ложь и прочее - увидев и услышав телесное и речевое поведение, человек понимает, что порождающий его ум загрязнён. Читаю bubbuḷake вместо pupphuḷake, в Дхп 170 pubbuḷakaṃ
Все комментарии (1)
Tasmā evamāha.
Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma. Ведь из-за загрязнённого ума телесное и речевое поведение также называется загрязнённым.
Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi.
Na upalabbhantīti evaṃ jānātīti attho.
Natthitāyeva hi te na upalabbhanti na paṭicchannatāya.
Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – "handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā"ti.
Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā.
Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido.
Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā"ti (saṃ. ni. 1.215). (СН 8.7)
Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā. Вот насколько чисто телесное и речевое поведение Татхагаты.
Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa. Даже юноша Уттара, желая увидеть что-то неприятное во вратах тела и речи Татхагаты, семь месяцев следуя за ним, не увидел ни капли такого.
Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati?
Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi. Даже Мара - сын божества, с момента великого отрешения бодхисатты от мирской жизни шесть лет искал и так и не увидел ничего неприятного, даже умственных помыслов.
Māro kira cintesi – "sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī"ti. Якобы Мара подумал: "если увижу в нём что-то неблаготворное даже в мыслях, тут же ударю его по голове и уйду."
So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –