Закладка |
Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā āgamaṃsu. Etadavocunti duvidhā hi pucchā agārikapucchā anagārikapucchā ca. Tattha "kiṃ, bhante, kusalaṃ, kiṃ akusala"nti iminā nayena agārikapucchā āgatā. "Ime kho, bhante, pañcupādānakkhandhā"ti iminā nayena anagārikapucchā. Ime pana attano anurūpaṃ agārikapucchaṃ pucchantā etaṃ, "ko nu kho, bho gotama, hetu ko paccayo"tiādivacanaṃ avocuṃ. Tesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjento, adhammacariyāvisamacariyāhetu kho gahapatayotiādimāha. Kasmā pana bhagavā yathā na sallakkhenti, evaṃ vissajjesīti? Paṇḍitamānikā hi te; āditova mātikaṃ aṭṭhapetvā yathā sallakkhenti, evaṃ atthe vitthārite, desanaṃ uttānikāti maññantā avajānanti, mayampi kathentā evameva katheyyāmāti vattāro bhavanti. Tena nesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjesi. Tato sallakkhetuṃ asakkontehi vitthāradesanaṃ yācito vitthārena desetuṃ, tena hi gahapatayotiādimāha. Tattha tena hīti kāraṇatthe nipāto. Yasmā maṃ tumhe yācatha, tasmāti attho.
|
пали |
русский - khantibalo |
Комментарии |
Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā āgamaṃsu.
|
"пришли туда, где находился Благословенный": оставив все дела пришли с радостью на уме.
|
|
Etadavocunti duvidhā hi pucchā agārikapucchā anagārikapucchā ca.
|
"так сказали": ведь есть два вида вопросов: вопросы домохозяев и вопросы бездомных отшельников.
|
|
Tattha "kiṃ, bhante, kusalaṃ, kiṃ akusala"nti iminā nayena agārikapucchā āgatā.
|
Здесь по принципу "О досточтимый, что благотворно, что неблаготворно" до нас дошли вопросы домохозяев.
|
|
"Ime kho, bhante, pañcupādānakkhandhā"ti iminā nayena anagārikapucchā.
|
По принципу "Это, досточтимый, пять присваиваемых совокупностей" до нас дошли вопросы бездомных отшельников.
|
|
Ime pana attano anurūpaṃ agārikapucchaṃ pucchantā etaṃ, "ko nu kho, bho gotama, hetu ko paccayo"tiādivacanaṃ avocuṃ.
|
Но они, задавая соответствующий их статусу вопрос домохозяев, сказали свою речь "Любезный Готама, какова причина, каково условие" и т.д.
|
|
Tesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjento, adhammacariyāvisamacariyāhetu kho gahapatayotiādimāha.
|
Поскольку они не могли понять, Благословенный, отвечая на вопрос кратко, сказал "О домохозяева, по причине неправедного, порочного" и т.д.
|
|
Kasmā pana bhagavā yathā na sallakkhenti, evaṃ vissajjesīti?
|
Но почему Благословенный ответил так, раз они не понимали?
|
|
Paṇḍitamānikā hi te; āditova mātikaṃ aṭṭhapetvā yathā sallakkhenti, evaṃ atthe vitthārite, desanaṃ uttānikāti maññantā avajānanti, mayampi kathentā evameva katheyyāmāti vattāro bhavanti.
|
Ведь они мнили себя мудрыми. Они обдумывали даже когда в начале не давали план объяснения. Возомнив "такой подробный смысл, наставление ясно", они презирали других и поговаривали "то, как мы объясняем, именно так и надо объяснять".
|
|
Tena nesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjesi.
|
Поэтому Благословенный, чтобы они не смогли понять, до этого момента ответил на вопрос лишь кратко.
|
|
Tato sallakkhetuṃ asakkontehi vitthāradesanaṃ yācito vitthārena desetuṃ, tena hi gahapatayotiādimāha.
|
Поэтому, на просьбу подробного объяснения из-за невозможности понять, объясняя подробно он сказал: "Тогда, домохозяева" и т.д.
|
|
Tattha tena hīti kāraṇatthe nipāto.
|
|
|
Yasmā maṃ tumhe yācatha, tasmāti attho.
|
|
|