Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto, "kiṃ, bho, migo agghati, kiṃ migapotako"ti āha. "Migo dve kahāpaṇe migapotako eka"nti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto, "na me, bho, migapotakena attho, migaṃ me dehī"ti āha. Tena hi "dve kahāpaṇe dehī"ti. So āha – "nanu te, bho, mayā paṭhamaṃ eko kahāpaṇo dinno"ti. Āma dinnoti. "Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī"ti. So kāraṇaṃ vadatīti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

пали Комментарии
Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ.
Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ.
Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati.
Tameko dhutto, "kiṃ, bho, migo agghati, kiṃ migapotako"ti āha.
"Migo dve kahāpaṇe migapotako eka"nti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto, "na me, bho, migapotakena attho, migaṃ me dehī"ti āha.
Tena hi "dve kahāpaṇe dehī"ti.
So āha – "nanu te, bho, mayā paṭhamaṃ eko kahāpaṇo dinno"ti.
Āma dinnoti.
"Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī"ti.
So kāraṇaṃ vadatīti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.