Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena, "saṇikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti; dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

пали Комментарии
Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti.
Tattha hadayabhedo sappitelādiminanakāle labbhati.
Tāni hi gaṇhanto heṭṭhā chiddena mānena, "saṇikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti; dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti.
Sikhābhedo tilataṇḍulādiminanakāle labbhati.
Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti.
Rajjubhedo khettavatthuminanakāle labbhati.
Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.