| пали |
русский - khantibalo |
Комментарии |
|
293.Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.
|
|
|
|
Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni.
|
|
переведено тут https://tipitaka.theravada.su/p/187494
Все комментарии (1)
|
|
Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena.
|
|
|
|
Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti, taṃ sandhāya vuttaṃ "ekabhattiko"ti.
|
|
|
|
Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato.
|
|
|
|
Atikkante majjhanhike yāva sūriyatthaṃgamanā bhojanaṃ vikālabhojanaṃ nāma.
|
|
|
|
Tato viratattā virato vikālabhojanā.
|
|
|
|
Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ.
|
Просмотр зрелищ - просмотр зрелищ из-за того, что это не соответствует системе обучения.
|
|
|
Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā.
|
|
|
|
Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti.
|
Ведь монахам и монахиням не надлежит самим заниматься танцами и прочим, других побуждать к этому или смотреть как ими занимаются.
|
|
|
Mālādīsu mālāti yaṃkiñci pupphaṃ.
|
В гирляндах и прочем "гирлянда" - это любой цветок.
|
|
|
Gandhanti yaṃkiñci gandhajātaṃ.
|
"духи": любое благоухающее вещество.
|
|
|
Vilepananti chavirāgakaraṇaṃ.
|
"косметика": средство окрашивания кожи.
|
|
|
Tattha piḷandhanto dhāreti nāma.
|
Здесь украшающий называется носящим это.
|
|
|
Ūnaṭṭhānaṃ pūrento maṇḍeti nāma.
|
|
|
|
Gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma.
|
|
|
|
Ṭhānaṃ vuccati kāraṇaṃ.
|
|
|
|
Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.
|
Смысл в том, что он воздерживается от совершаемого большим числом людей ношения гирлянд и прочего под действием безнравственного помысла.
|
|