Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

292. Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento, sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasatthotveva saṅkhaṃ gacchati. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati pāleti.

пали русский - khantibalo Комментарии
292.Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno.
Samāpannoti sikkhaṃ paripūrento, sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho.
Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. В "отказался от убийства живых существ" и прочих, объяснение убийства и прочего уже было дано выше. Видимо это отсылка к комментарию к МН 9 https://tipitaka.theravada.su/node/table/19277
Все комментарии (1)
Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. "Отказавшись": отбросив безнравственность, которой считается это намерение совершать убийство живых существ.
Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. "Воздерживается": начиная с момента отказа той безнравственности избегает, воздерживается.
Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. "сложил посох, сложил оружие": приобретя [ранее] посох или оружие для убийства других, благодаря не совершению этого его посох сложен и его оружие сложено.
Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. И здесь кроме посоха все остальные принадлежности для причинения вреда другим следует понимать как оружие.
Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Но то, когда монах путешествует, имея с собой посох, топорик для изготовления зубочисток или ножницы, это не для убийства других.
Tasmā nihitadaṇḍo nihitasatthotveva saṅkhaṃ gacchati. Поэтому о нём (монахе) можно сказать, что он сложил посох, сложил оружие.
Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. "Добросовестный": обладает добросовестностью, имеющую в качестве характеристики отвращение к дурному.
Dayāpannoti dayaṃ mettacittataṃ āpanno. "Добрый": склонный к доброте и дружелюбию в уме.
Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako. "сопереживающий во благо всех живых существ": сопереживающий благу всех дышащих существ.
Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Благодаря этой доброте думает о благе всех живых существ.
Viharatīti iriyati pāleti.