Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi – "māro mahānubhāvo chakāmāvacarissaro vasavattī. Kiṃ sopi etena sacchikato"ti? Tesaṃ vimatiṃ vidhamanto samārakanti āha. Yesaṃ pana ahosi – "brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi - pe - dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti. Kiṃ sopi sacchikato"ti? Tesaṃ vimatiṃ vidhamanto sabrahmakanti āha. Tato ye cintesuṃ – "puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā"ti? Tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo. Porāṇā panāhu – sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipetvā puna dvīhi padehi pariyādiyanto "sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussa"nti āha. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.

пали Комментарии
Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha.
Tato yesaṃ ahosi – "māro mahānubhāvo chakāmāvacarissaro vasavattī.
Kiṃ sopi etena sacchikato"ti?
Tesaṃ vimatiṃ vidhamanto samārakanti āha.
Yesaṃ pana ahosi – "brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi - pe - dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti.
Kiṃ sopi sacchikato"ti?
Tesaṃ vimatiṃ vidhamanto sabrahmakanti āha.
Tato ye cintesuṃ – "puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā"ti?
Tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha.
Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha.
Ayamettha bhāvānukkamo.
Porāṇā panāhu – sadevakanti devatāhi saddhiṃ avasesalokaṃ.
Samārakanti mārena saddhiṃ avasesalokaṃ.
Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ.
Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipetvā puna dvīhi padehi pariyādiyanto "sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussa"nti āha.
Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.