| Закладка |
Tattha tathāgatasaddo mūlapariyāye, arahantiādayo visuddhimagge vitthāritā. Loke uppajjatīti ettha pana lokoti okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, "puratthimāya disāya gajaṅgalaṃ nāma nigamo. Tassāparena mahāsālo, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe"ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Tattha tathāgato sujātāya dinnamadhupāyasabhojanato paṭṭhāya yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ, tathāgato loke uppanno hotīti ayañhettha attho.
|
| пали |
Комментарии |
|
Tattha tathāgatasaddo mūlapariyāye, arahantiādayo visuddhimagge vitthāritā.
|
|
|
Loke uppajjatīti ettha pana lokoti okāsaloko sattaloko saṅkhāralokoti tividho.
|
|
|
Idha pana sattaloko adhippeto.
|
|
|
Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeyeva uppajjati.
|
|
|
Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe.
|
|
|
Tatrāpi na sabbaṭṭhānesu, "puratthimāya disāya gajaṅgalaṃ nāma nigamo.
|
|
|
Tassāparena mahāsālo, tato parā paccantimā janapadā, orato majjhe.
|
|
|
Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe.
|
|
|
Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe.
|
|
|
Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe.
|
|
|
Uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe"ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimapadese uppajjati.
|
|
|
Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti.
|
|
|
Tattha tathāgato sujātāya dinnamadhupāyasabhojanato paṭṭhāya yāva arahattamaggo, tāva uppajjati nāma.
|
|
|
Arahattaphale uppanno nāma.
|
|
|
Mahābhinikkhamanato vā yāva arahattamaggo.
|
|
|
Tusitabhavanato vā yāva arahattamaggo.
|
|
|
Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma.
|
|
|
Arahattaphale uppanno nāma.
|
|
|
Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ, tathāgato loke uppanno hotīti ayañhettha attho.
|
|