Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

289. Khattiyapaṇḍitetiādīsu paṇḍiteti paṇḍiccena samannāgate. Nipuṇeti saṇhe sukhumabuddhino, sukhumaatthantarapaṭivijjhanasamatthe. Kataparappavādeti viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye ca. Vālavedhirūpeti vālavedhidhanuggahasadise. Te bhindantā maññe carantīti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Pañhaṃ abhisaṅkharontīti dupadampi tipadampi catuppadampi pañhaṃ karonti. Vādaṃ āropessāmāti dosaṃ āropessāma. Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantīti; kasmā na pucchanti? Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati – "ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti. So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyāti, iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā viddhaṃseti. Khattiyapaṇḍitā "seyyo vata no, ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti.

пали русский - khantibalo Комментарии
289.Khattiyapaṇḍitetiādīsu paṇḍiteti paṇḍiccena samannāgate. "мудрых кшатриев": мудрых - обладающих мудростью.
Nipuṇeti saṇhe sukhumabuddhino, sukhumaatthantarapaṭivijjhanasamatthe.
Kataparappavādeti viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye ca.
Vālavedhirūpeti vālavedhidhanuggahasadise.
Te bhindantā maññe carantīti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho.
Pañhaṃ abhisaṅkharontīti dupadampi tipadampi catuppadampi pañhaṃ karonti. "формулируют вопрос": создают вопрос из двух предложений, трёх предложений, четырёх предложений.
Vādaṃ āropessāmāti dosaṃ āropessāma.
Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantīti; kasmā na pucchanti? "даже не задают ему вопрос": почему не задают вопрос?
Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati – "ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti. Якобы Благословенный посреди собрания обучая Дхамме осматривает намерения собравшихся и видит: "эти мудрые кшатрии пришли, подготовив тайный, секретный вопрос с уловкой (?)."
So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyāti, iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā viddhaṃseti. Ещё до того, как они зададут вопрос, он сам, понимая сколько вреда при задании такого вопроса, столько при ответе, столько в смысле, предложении или слоге, сам прибегая к уловке (?), сокрушает принесённый вопрос, прервав наставление по дхамме.
Khattiyapaṇḍitā "seyyo vata no, ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti. Мудрые кшатрии радуются: "нам это и лучше, что мы не задали эти вопросы. Ведь если бы мы спросили, отшельник Готама лишил бы нас опоры под ногами и выбросил."