| пали |
русский - khantibalo |
Комментарии |
|
289.Khattiyapaṇḍitetiādīsu paṇḍiteti paṇḍiccena samannāgate.
|
"мудрых кшатриев": мудрых - обладающих мудростью.
|
|
|
Nipuṇeti saṇhe sukhumabuddhino, sukhumaatthantarapaṭivijjhanasamatthe.
|
|
|
|
Kataparappavādeti viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye ca.
|
|
|
|
Vālavedhirūpeti vālavedhidhanuggahasadise.
|
|
|
|
Te bhindantā maññe carantīti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho.
|
|
|
|
Pañhaṃ abhisaṅkharontīti dupadampi tipadampi catuppadampi pañhaṃ karonti.
|
"формулируют вопрос": создают вопрос из двух предложений, трёх предложений, четырёх предложений.
|
|
|
Vādaṃ āropessāmāti dosaṃ āropessāma.
|
|
|
|
Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantīti; kasmā na pucchanti?
|
"даже не задают ему вопрос": почему не задают вопрос?
|
|
|
Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati – "ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti.
|
Якобы Благословенный посреди собрания обучая Дхамме осматривает намерения собравшихся и видит: "эти мудрые кшатрии пришли, подготовив тайный, секретный вопрос с уловкой (?)."
|
|
|
So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyāti, iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā viddhaṃseti.
|
Ещё до того, как они зададут вопрос, он сам, понимая сколько вреда при задании такого вопроса, столько при ответе, столько в смысле, предложении или слоге, сам прибегая к уловке (?), сокрушает принесённый вопрос, прервав наставление по дхамме.
|
|
|
Khattiyapaṇḍitā "seyyo vata no, ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti.
|
Мудрые кшатрии радуются: "нам это и лучше, что мы не задали эти вопросы. Ведь если бы мы спросили, отшельник Готама лишил бы нас опоры под ногами и выбросил."
|
|