Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 26 Комментарий к наставлению о благородном поиске (о ловушках)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 26 Комментарий к наставлению о благородном поиске (о ловушках) Далее >>
Закладка

Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ isipatane dhammacakkappavattanaṭṭhānaṃ saṅkassanagaradvāre devorohaṇakāle sopānassa patiṭṭhaṭṭhānaṃ mañcapādaṭṭhānanti. Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvāre koṭṭhako ahosi. So idānipi pubbakoṭṭhakotveva paññāyati. Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatitthaṃ anupubbagambhīraṃ. Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiyekkāni nhānatitthāni honti ramaṇīyāni vippakiṇṇarajatapaṭṭasadisavālikāni. Iti bhagavā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Athāyasmā ānando udakasāṭikaṃ upanesi. Bhagavā rattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi. Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagatamakāsi. Bhagavā udakaṃ otari. Sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ. Yantanālikāhi suvaṇṇarasadhārānisiñcamānakālo viya suvaṇṇapaṭapasāraṇakālo viya ca ahosi. Atha bhagavato nhānavattaṃ dassetvā nhatvā paccuttiṇṇassa thero rattadupaṭṭaṃ upanesi. Bhagavā taṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi. Tena vuttaṃ – "pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsī"ti.

пали Комментарии
Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ isipatane dhammacakkappavattanaṭṭhānaṃ saṅkassanagaradvāre devorohaṇakāle sopānassa patiṭṭhaṭṭhānaṃ mañcapādaṭṭhānanti.
Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvāre koṭṭhako ahosi.
So idānipi pubbakoṭṭhakotveva paññāyati.
Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatitthaṃ anupubbagambhīraṃ.
Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiyekkāni nhānatitthāni honti ramaṇīyāni vippakiṇṇarajatapaṭṭasadisavālikāni.
Iti bhagavā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ.
Athāyasmā ānando udakasāṭikaṃ upanesi.
Bhagavā rattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi.
Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagatamakāsi.
Bhagavā udakaṃ otari.
Sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ.
Yantanālikāhi suvaṇṇarasadhārānisiñcamānakālo viya suvaṇṇapaṭapasāraṇakālo viya ca ahosi.
Atha bhagavato nhānavattaṃ dassetvā nhatvā paccuttiṇṇassa thero rattadupaṭṭaṃ upanesi.
Bhagavā taṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi.
Tena vuttaṃ – "pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsī"ti.