Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 26 Комментарий к наставлению о благородном поиске (о ловушках)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 26 Комментарий к наставлению о благородном поиске (о ловушках) Далее >>
Закладка

Sāvatthiyaṃ kira vihāro kadāci mahā hoti kadāci khuddako. Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto. Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato. Jetavane gandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva.

пали Комментарии
Sāvatthiyaṃ kira vihāro kadāci mahā hoti kadāci khuddako.
Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto.
Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato.
Jetavane gandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva.