Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 комментарий Далее >>
Закладка

Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā honti. Yathāha – "katamo ca puggalo dhammānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto. Katamo ca puggalo saddhānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto"ti (pu. pa. 30). Yesaṃ mayi saddhāmattaṃ pemamattanti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. Te vipassakapuggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ sabbattha uttānatthamevāti.

пали русский - khantibalo Комментарии
Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā honti. Здесь следующий за Дхаммой и следующий за убеждённостью являются теми, кто находится в состоянии пути вхождения в поток.
Yathāha – "katamo ca puggalo dhammānusārī? Переведено тут https://tipitaka.theravada.su/node/table/8402#sent154189
Все комментарии (1)
Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti.
Ayaṃ vuccati puggalo dhammānusārī.
Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto.
Katamo ca puggalo saddhānusārī?
Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti.
Ayaṃ vuccati puggalo saddhānusārī.
Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto"ti (pu. pa. 30).
Yesaṃ mayi saddhāmattaṃ pemamattanti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. "достаточная убеждённость во мне, достаточную любовь ко мне": у тех, у кого другого благородного качества нет, но есть достаточная убеждённость и достаточная любовь к Татхагате.
Te vipassakapuggalā adhippetā. Под этим подразумеваются индивидуумы, занимающиеся практикой прозрения.
Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Ведь у занимающихся практикой прозрения монахов, сидящих, установив прозрение, возникает одна лишь убеждённость и одна лишь любовь к Татхагате.
Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Благодаря этой убеждённости и этой любви, они отправляются в божественный мир как будто из взяли рукой и туда поместили, якобы их удел предрешён.
Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Однако старшие монахи-предшественники называют таких монахов младшими вошедшими в поток.
Sesaṃ sabbattha uttānatthamevāti.