Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 комментарий Далее >>
Закладка

247. Tasmā tiha, bhikkhave, yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho. Yathāpaccayaṃ vākareyyāti yathā yathā iccheyya tathā tathā kareyya. Na hi no etaṃ, bhante, attā vāti, bhante, etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vāti amhākaṃ cīvarādiparikkhāropi na hotīti attho. Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahathāti bhagavā, khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā, luñcitvā vā. Chandarāgavinayena panetaṃ pajahāpeti.

пали Комментарии
247.Tasmā tiha, bhikkhave, yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho.
Yathāpaccayaṃ vākareyyāti yathā yathā iccheyya tathā tathā kareyya.
Na hi no etaṃ, bhante, attā vāti, bhante, etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti.
Attaniyaṃ vāti amhākaṃ cīvarādiparikkhāropi na hotīti attho.
Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahathāti bhagavā, khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā, luñcitvā vā.
Chandarāgavinayena panetaṃ pajahāpeti.