Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 комментарий Далее >>
Закладка

Evaṃbyā khoti evaṃ viya kho. Samanuyuñjantītiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma. Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma. Aṭṭhikaṅkalūpamātiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā voharati dīpeti vā.

пали Комментарии
Evaṃbyā khoti evaṃ viya kho.
Samanuyuñjantītiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma.
Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma.
Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma.
Aṭṭhikaṅkalūpamātiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena.
Maṃsapesūpamā bahusādhāraṇaṭṭhena.
Tiṇukkūpamā anudahanaṭṭhena.
Aṅgārakāsūpamā mahābhitāpanaṭṭhena.
Supinakūpamā ittarapaccupaṭṭhānaṭṭhena.
Yācitakūpamā tāvakālikaṭṭhena.
Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena.
Asisūnūpamā adhikuṭṭanaṭṭhena.
Sattisūlūpamā vinivijjhanaṭṭhena.
Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena.
Thāmasāti diṭṭhithāmena.
Parāmāsāti diṭṭhiparāmāsena.
Abhinivissa voharatīti adhiṭṭhahitvā voharati dīpeti vā.