| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | Evaṃbyā khoti evaṃ viya kho. Samanuyuñjantītiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma. Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma. Aṭṭhikaṅkalūpamātiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā voharati dīpeti vā. | 
| пали | Комментарии | 
| Evaṃbyā khoti evaṃ viya kho. | |
| Samanuyuñjantītiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. | |
| Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma. | |
| Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma. | |
| Aṭṭhikaṅkalūpamātiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena. | |
| Maṃsapesūpamā bahusādhāraṇaṭṭhena. | |
| Tiṇukkūpamā anudahanaṭṭhena. | |
| Aṅgārakāsūpamā mahābhitāpanaṭṭhena. | |
| Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. | |
| Yācitakūpamā tāvakālikaṭṭhena. | |
| Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. | |
| Asisūnūpamā adhikuṭṭanaṭṭhena. | |
| Sattisūlūpamā vinivijjhanaṭṭhena. | |
| Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. | |
| Thāmasāti diṭṭhithāmena. | |
| Parāmāsāti diṭṭhiparāmāsena. | |
| Abhinivissa voharatīti adhiṭṭhahitvā voharati dīpeti vā. |