| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti - pe - kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti? Etepi vaṭṭantīti. Evaṃ rasena rasaṃ saṃsandetvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ upanento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya, pāpakaṃ diṭṭhigataṃ uppādetvā, "kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso"ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto methunadhamme doso natthīti jinassa āṇācakke pahāraṃ adāsi. Tenāha – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī"tiādi. | 
| пали | Комментарии | 
| Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. | |
| Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti - pe - kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. | |
| Kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti? | |
| Etepi vaṭṭantīti. | |
| Evaṃ rasena rasaṃ saṃsandetvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ upanento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya, pāpakaṃ diṭṭhigataṃ uppādetvā, "kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso"ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto methunadhamme doso natthīti jinassa āṇācakke pahāraṃ adāsi. | |
| Tenāha – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī"tiādi. |