| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Sasakassa kira beluvarukkhamūle niddāyantassa beluvapakkaṃ vaṇṭato chijjitvā kaṇṇamūle patitaṃ. So tassa saddena "pathavī bhijjatī"ti saññāya uṭṭhahitvā vegena palāyi. Taṃ disvā purato aññepi catuppadā palāyiṃsu. Tadā bodhisatto sīho hoti. So cintesi – "ayaṃ pathavī nāma kappavināse bhijjati, antarā pathavībhedo nāma natthi, yaṃnūnāhaṃ mūlamūlaṃ gantvā anuvijjeyya"nti. So hatthināgato paṭṭhāya yāva sasakaṃ pucchi "tayā, tāta, pathavī bhijjamānā diṭṭhā"ti. Saso "āma devā"ti āha. Sīho "ehi, bho, dassehī"ti. Saso "na sakkomi sāmī"ti. "Ehi, re, mā bhāyī"ti saṇhamudukena gahetvā gato saso rukkhassa avidūre ṭhatvā – |
| пали | Комментарии |
| Sasakassa kira beluvarukkhamūle niddāyantassa beluvapakkaṃ vaṇṭato chijjitvā kaṇṇamūle patitaṃ. | |
| So tassa saddena "pathavī bhijjatī"ti saññāya uṭṭhahitvā vegena palāyi. | |
| Taṃ disvā purato aññepi catuppadā palāyiṃsu. | |
| Tadā bodhisatto sīho hoti. | |
| So cintesi – "ayaṃ pathavī nāma kappavināse bhijjati, antarā pathavībhedo nāma natthi, yaṃnūnāhaṃ mūlamūlaṃ gantvā anuvijjeyya"nti. | |
| So hatthināgato paṭṭhāya yāva sasakaṃ pucchi "tayā, tāta, pathavī bhijjamānā diṭṭhā"ti. | |
| Saso "āma devā"ti āha. | |
| Sīho "ehi, bho, dassehī"ti. | |
| Saso "na sakkomi sāmī"ti. | |
| "Ehi, re, mā bhāyī"ti saṇhamudukena gahetvā gato saso rukkhassa avidūre ṭhatvā – |