| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Pahīyantīti evaṃ imināpi kāraṇena ete akusalā dhammā sāvajjā dukkhavipākāti attano paññābalena upaparikkhato ahikuṇapādīni viya jigucchantassa pahīyanti. Yo pana attano paññābalena upaparikkhituṃ na sakkoti, tena ācariyaṃ vā upajjhāyaṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ saṅghattheraṃ vā upasaṅkamitvā ghaṇḍiṃ paharitvā bhikkhusaṅghameva vā sannipātetvā ārocetabbaṃ, bahunañhi sannipāte bhavissateva eko paṇḍitamanusso, svāyaṃ evaṃ etesu ādīnavo daṭṭhabboti kathessati, kāyavicchindanīyakathādīhi vā pana te vitakke niggaṇhissatīti. |
| пали | русский - khantibalo | Комментарии |
| Pahīyantīti evaṃ imināpi kāraṇena ete akusalā dhammā sāvajjā dukkhavipākāti attano paññābalena upaparikkhato ahikuṇapādīni viya jigucchantassa pahīyanti. | "отбрасываются": "по этой причине эти неблаготворные виды поведения осуждаемы и приносят мучительные результаты" - так у оценивающего их собственной силой мудрости они отбрасываются как скелет змеи и прочего у питающего к ним отвращение. | |
| Yo pana attano paññābalena upaparikkhituṃ na sakkoti, tena ācariyaṃ vā upajjhāyaṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ saṅghattheraṃ vā upasaṅkamitvā ghaṇḍiṃ paharitvā bhikkhusaṅghameva vā sannipātetvā ārocetabbaṃ, bahunañhi sannipāte bhavissateva eko paṇḍitamanusso, svāyaṃ evaṃ etesu ādīnavo daṭṭhabboti kathessati, kāyavicchindanīyakathādīhi vā pana te vitakke niggaṇhissatīti. | Но тот, кто собственной силой мудрости оценить их не может, должен прийти к учителю, наставнику или почитаемому старейшине общины. Или же следует ударить в колокол, чтобы собралась монашеская община. Ведь когда собралось много людей, там точно будет мудрый человек, который расскажет как следует рассматривать эту опасность. Либо эти мысли будут изгнаны благодаря беседам на тему разрушения тела и прочего. |