Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 2 Комментарий к наставлению о всех влечениях >> Влечения, устраняемые с помощью избегания
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Влечения, устраняемые с помощью избегания Далее >>
Закладка

25. Paṭisaṅkhāyoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti caṇḍassa hatthissa āsanne na ṭhātabbaṃ. Tatonidānañhi maraṇampi siyā maraṇamattampi dukkhanti evaṃ upāyena pathena paccayena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti ca duṭṭhaṃ, vāḷanti vuttaṃ hoti. Khāṇunti khadirakhāṇuādiṃ. Kaṇṭakaṭṭhānanti kaṇṭakānaṃ ṭhānaṃ, yattha kaṇṭakā vijjanti, taṃ okāsanti vuttaṃ hoti. Sobbhanti sabbato paricchinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva sakaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti, dvepi cetāni ṭhānāni amanussaduṭṭhāni honti. Tasmā tāni vajjetabbāni. Anāsaneti ettha pana ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthukaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ca ayutto gocaro agocaro, so vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake, amitte vā. Bhajantanti sevamānaṃ. Viññū sabrahmacārīti paṇḍitā buddhisampannā sabrahmacārayo, bhikkhūnametaṃ adhivacanaṃ. Te hi ekakammaṃ ekuddeso samasikkhatāti imaṃ brahmaṃ samānaṃ caranti, tasmā sabrahmacārīti vuccanti. Pāpakesu ṭhānesūti lāmakesu ṭhānesu. Okappeyyunti saddaheyyuṃ, adhimucceyyuṃ "addhā ayamāyasmā akāsi vā karissati vā"ti.

пали русский - khantibalo Комментарии
25.Paṭisaṅkhāyoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti caṇḍassa hatthissa āsanne na ṭhātabbaṃ. "Основательно рефлексируя, избегает вспыльчивых слонов, вспыльчивых лошадей": [думая] "я отшельник" не следует стоять рядом со вспыльчивыми слонами.
Tatonidānañhi maraṇampi siyā maraṇamattampi dukkhanti evaṃ upāyena pathena paccayena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. "Ведь из-за этого можно погибнуть и такая смерть мучительна" - целесообразно и по верному пути пересмотрев, вспыльчивого слона избегает, сторонится.
Esa nayo sabbattha. По тому же принципу с остальными.
Caṇḍanti ca duṭṭhaṃ, vāḷanti vuttaṃ hoti. "Вспыльчивый" - дурной, этим объяснён хищник.
Khāṇunti khadirakhāṇuādiṃ.
Kaṇṭakaṭṭhānanti kaṇṭakānaṃ ṭhānaṃ, yattha kaṇṭakā vijjanti, taṃ okāsanti vuttaṃ hoti.
Sobbhanti sabbato paricchinnataṭaṃ.
Papātanti ekato chinnataṭaṃ.
Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ.
Oḷigallanti tesaṃyeva sakaddamādīnaṃ sandanokāsaṃ.
Taṃ jaṇṇumattampi asucibharitaṃ hoti, dvepi cetāni ṭhānāni amanussaduṭṭhāni honti.
Tasmā tāni vajjetabbāni.
Anāsaneti ettha pana ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthukaṃ rahopaṭicchannāsananti veditabbaṃ. "Неподходящие места [для сидения]" - здесь неуместные места являются неподходящие места, их нужно понимать как предметы "неопределённых" правил - скрытые и уединённые места для сидения.
Agocareti etthapi ca ayutto gocaro agocaro, so vesiyādibhedato pañcavidho. "Неподходящая среда" - здесь неуместная среда является неподходящей средой, она бывает пяти видов, такое как общество проституток и прочих. Видимо они перечислены тут: https://www.theravada.su/translations/Comments/99695
Все комментарии (1)
Pāpake mitteti lāmake dussīle mittapatirūpake, amitte vā. "Дурные друзья": низменные, безнравственные, ложные друзья или недруги.
Bhajantanti sevamānaṃ.
Viññū sabrahmacārīti paṇḍitā buddhisampannā sabrahmacārayo, bhikkhūnametaṃ adhivacanaṃ. "Мудрые товарищи по монашеской жизни": мудрые, умные товарищи по монашеской жизни, это синоним монахов.
Te hi ekakammaṃ ekuddeso samasikkhatāti imaṃ brahmaṃ samānaṃ caranti, tasmā sabrahmacārīti vuccanti.
Pāpakesu ṭhānesūti lāmakesu ṭhānesu.
Okappeyyunti saddaheyyuṃ, adhimucceyyuṃ "addhā ayamāyasmā akāsi vā karissati vā"ti. "Посчитать у него возможными (подозревать)": поверить, склоняться к следующему: "несомненно этот почтенный сделал или сделает".