| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha ya'ssāti ye assa assutavato puthujjanassa. Manasikarototi āvajjayato samannāharantassa. Anuppanno vā kāmāsavoti ettha samuccayattho vāsaddo, na vikappattho. Tasmā yathā "yāvatā, bhikkhave, sattā apadā vā dvipadā vā - pe - tathāgato tesaṃ aggamakkhāyatī"ti (itivu. 90) vutte apadā ca dvipadā cāti attho, yathā ca "bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā"ti (ma. ni. 1.402) vutte bhūtānañca sambhavesīnañcāti attho, yathā ca "aggito vā udakato vā mithubhedato vā"ti (udā. 76) vutte aggito ca udakato ca mithubhedato cāti attho, evamidhāpi anuppanno ca kāmāsavo uppajjati, uppanno ca kāmāsavo pavaḍḍhatīti attho daṭṭhabbo. Evaṃ sesesu. |
| пали | русский - khantibalo | Комментарии |
| Tattha ya'ssāti ye assa assutavato puthujjanassa. | ||
| Manasikarototi āvajjayato samannāharantassa. | ||
| Anuppanno vā kāmāsavoti ettha samuccayattho vāsaddo, na vikappattho. | "Или возникшее влечение к чувственным удовольствиям" здесь слово "или" следует понимать в смысле соединения, а не в смысле разъединения. | |
| Tasmā yathā "yāvatā, bhikkhave, sattā apadā vā dvipadā vā - pe - tathāgato tesaṃ aggamakkhāyatī"ti (itivu. 90) vutte apadā ca dvipadā cāti attho, yathā ca "bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā"ti (ma. ni. 1.402) vutte bhūtānañca sambhavesīnañcāti attho, yathā ca "aggito vā udakato vā mithubhedato vā"ti (udā. 76) vutte aggito ca udakato ca mithubhedato cāti attho, evamidhāpi anuppanno ca kāmāsavo uppajjati, uppanno ca kāmāsavo pavaḍḍhatīti attho daṭṭhabbo. | Поэтому как [в других подобных фрагментах], так и здесь смысл следует понимать как "возникает невозникшее влечение к чувственным удовольствиям и возникшее влечение к чувственным удовольствиям возрастает". | |
| Evaṃ sesesu. | Аналогично и в остальных случаях. |