Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 2 Комментарий к наставлению о всех влечениях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 2 Комментарий к наставлению о всех влечениях Далее >>
Закладка

Tattha ayoniso manasikarototi vuttappakāraṃ ayoniso manasikāraṃ uppādayato. Anuppannā ceva āsavā uppajjantīti ettha ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārikaantevāsikānaṃ vā aññataraṃ manuññaṃ vatthuṃ paṭilabhitvā, taṃ subhaṃ sukhanti ayoniso manasikaroto, aññataraññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā vā tathā vā ayoniso manasikaroto āsavā uppajjanti, te anuppannā uppajjantīti veditabbā, aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santi. Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatisuddhiyā vā uddesaparipucchāpariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi anuppannā uppajjantīti veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccanti. Ito aññathā hi paṭhamuppannānaṃ vaḍḍhi nāma natthi.

пали русский - khantibalo Комментарии
Tattha ayoniso manasikarototi vuttappakāraṃ ayoniso manasikāraṃ uppādayato.
Anuppannā ceva āsavā uppajjantīti ettha ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārikaantevāsikānaṃ vā aññataraṃ manuññaṃ vatthuṃ paṭilabhitvā, taṃ subhaṃ sukhanti ayoniso manasikaroto, aññataraññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā vā tathā vā ayoniso manasikaroto āsavā uppajjanti, te anuppannā uppajjantīti veditabbā, aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santi. "Невозникшие влечения возникают" - здесь получив те неполученные ранее одеяния и прочее, помощь от помощника, монаха-соседа, ученика, или вещь другого человека - человек, придерживающийся неосновательного внимания реагирует на это как "о здорово, о счастье!", или же как в случае с тем или иным объектом, которым ранее не наслаждался, - так у придерживающегося неосновательного внимания возникают влечения. Так следует понимать "невозникшие возникают", ведь других невозникших влечений в не имеющей начальной точки сансаре не существует.
Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatisuddhiyā vā uddesaparipucchāpariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi anuppannā uppajjantīti veditabbā. В случае с объектом, которым ранее наслаждались, или у того, кто от природы чист, или при декламации, спрашивании, обучении, новой работе, основательном внимании или по другой причине ранее невозникнув, в будущем вместе с этой причиной возникают. Так следует понимать "невозникшие возникают".
Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccanti. Однако вновь и вновь возникающие с тем же объектом влечения называются "возникшие [влечения] возрастают".
Ito aññathā hi paṭhamuppannānaṃ vaḍḍhi nāma natthi.