Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Rājā āgantvā satthāraṃ vanditvā, "bhante, kāya velāya āgatatthā"ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti? Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitaṃ sāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ, bhanteti? Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvarapariyesanatthaṃ gato mahārājāti. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi.

пали Комментарии
Rājā āgantvā satthāraṃ vanditvā, "bhante, kāya velāya āgatatthā"ti pucchi.
Hiyyo sūriyatthaṅgamanavelāya mahārājāti.
Kena kammena bhagavāti?
Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitaṃ sāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti.
Idāni kahaṃ, bhanteti?
Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvarapariyesanatthaṃ gato mahārājāti.
Rājā kulaputtassa gatadisābhāgena agamāsi.
Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi.