| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi? Uṭṭhite aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi. Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu. Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ. |
| пали | Комментарии |
| Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi? | |
| Uṭṭhite aruṇe. | |
| Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi. | |
| Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu. | |
| Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi. | |
| Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ. |