Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi? Uṭṭhite aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi. Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu. Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ.

пали Комментарии
Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi?
Uṭṭhite aruṇe.
Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi.
Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu.
Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi.
Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ.