Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

364. Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyapavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo. Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhāti vuccanti. Svāyamattho – "etthesā taṇhā nirujjhamānā nirujjhatī"ti samudayapañhena dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti āha. Nanu ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.

пали русский - khantibalo Комментарии
364.Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. "он испытывает его отсоединённо": если бы из-за приятного ощущения у него возникла предрасположенность к страсти, из-за мучительного ощущения - предрасположенность к отвращению, из-за оставшегося - предрасположенность к неведению, можно было бы назвать его испытывающим соединённо.
Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo vippamutto.
Kāyapariyantikanti kāyakoṭikaṃ. "ограниченное телом": с телом в качестве конца.
Yāva kāyapavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Смысл в том, что возникнув пока тело существует, после этого ощущение не возникает.
Dutiyapadepi eseva nayo. Во втором утверждении по тому же принципу.
Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. "будучи тем, к чему не испытывается восхищение, остынет прямо здесь": благодаря отсутствию загрязнений в отношении 12 сфер, став тем, к чему не испытывается восхищение, здесь в 12 сферах, исчезнет.
Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhāti vuccanti. Ведь придя к ниббане загрязнения исчезают. И где нет, там говорят "исчезли".
Svāyamattho – "etthesā taṇhā nirujjhamānā nirujjhatī"ti samudayapañhena dīpetabbo.
Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti āha.
Nanu ca idha vedayitāni vuttāni, na kilesāti.
Vedayitānipi kilesābhāveneva sītībhavanti.
Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.