Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi – "evaṃ kira taṃ, evaṃ me ācariyena vutta"nti iti kira na dandhāyitattaṃ na vitthāyitattaṃ atthi. Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato. Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva.

пали Комментарии
Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi – "evaṃ kira taṃ, evaṃ me ācariyena vutta"nti iti kira na dandhāyitattaṃ na vitthāyitattaṃ atthi.
Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati.
Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato.
Yadi evaṃ kasmā accayaṃ na desesīti.
Okāsābhāvato.
Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva.