Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Tattha neva abhisaṅkharotīti nāyūhati na rāsiṃ karoti. Na abhisañcetayatīti na kappeti. Bhavāya vā vibhavāya vāti vuddhiyā vā parihāniyā vā, sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ upanāmeyya, kumāro attano mukhappamāṇeneva kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.

пали русский - khantibalo Комментарии
Tattha neva abhisaṅkharotīti nāyūhati na rāsiṃ karoti. "Он не конструирует ни волевые конструкции": не накапливает, не создаёт кучу.
Na abhisañcetayatīti na kappeti.
Bhavāya vā vibhavāya vāti vuddhiyā vā parihāniyā vā, sassatucchedavasenapi yojetabbaṃ. "бытия и небытия": в отношения возрастания или сокращения, следует соединять это с верой в вечность и в полное уничтожение.
Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. "И ничто в мире не присваивает": ни одной вещи в мире из тела и прочего не схватывает путём жажды, не привязывается.
Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. "ничего за этим больше нет": Благословенный, находясь в своей сфере будд, взял наставление, увенчав архатством.
Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Но выходец из рода согласно своим склонностям постиг три плода отшельничества.
Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ upanāmeyya, kumāro attano mukhappamāṇeneva kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.