| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – "mahānubhāvo yodho, appakaṃ tena laddha"nti – "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā – "kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kareyya. |
| пали | Комментарии |
| Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – "mahānubhāvo yodho, appakaṃ tena laddha"nti – "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. |
Дальше тут идут метафоры. Все комментарии (1) |
| Rājā asampattameva ca naṃ pakkosāpetvā – "kiṃ te tena, ahivātarogo ettha uppajjati? | |
| Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kareyya. |