Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – "mahānubhāvo yodho, appakaṃ tena laddha"nti – "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā – "kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kareyya.

пали Комментарии
Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – "mahānubhāvo yodho, appakaṃ tena laddha"nti – "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Дальше тут идут метафоры.
Все комментарии (1)
Rājā asampattameva ca naṃ pakkosāpetvā – "kiṃ te tena, ahivātarogo ettha uppajjati?
Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kareyya.