| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. Tato naṃ bhagavā etadavoca – "todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī"ti. Sunakho taṃ sutvā – "jānāti maṃ samaṇo gotamo"ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare chārikāyaṃ nipanno. Manussā ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu. Subho āgantvā – "kenāyaṃ sunakho sayanā oropito"ti āha. Manussā na kenacīti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā – "mama pitā brahmaloke nibbatto, todeyyo nāma sunakho natthi. Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃkiñci esa mukhāruḷhaṃ bhāsatī"ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi. |
| пали | Комментарии |
| Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. | |
| Tato naṃ bhagavā etadavoca – "todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī"ti. | |
| Sunakho taṃ sutvā – "jānāti maṃ samaṇo gotamo"ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare chārikāyaṃ nipanno. | |
| Manussā ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu. | |
| Subho āgantvā – "kenāyaṃ sunakho sayanā oropito"ti āha. | |
| Manussā na kenacīti vatvā taṃ pavattiṃ ārocesuṃ. | |
| Māṇavo sutvā – "mama pitā brahmaloke nibbatto, todeyyo nāma sunakho natthi. | |
| Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃkiñci esa mukhāruḷhaṃ bhāsatī"ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi. |