Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 10 Комментарий к наставлению о способах установления памятования >> Отслеживание тела. Памятование о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Отслеживание тела. Памятование о дыхании Далее >>
Закладка

107. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāravisesādhigamaṃ kattukāmo ekameva sammāsatiṃ "cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī"tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto "kathañca bhikkhave"tiādinā nayena niddesavāraṃ vattumāraddho.

пали english - Soma thera Комментарии
107.Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāravisesādhigamaṃ kattukāmo ekameva sammāsatiṃ "cattāro satipaṭṭhānā. The Blessed One's exposition of the Arousing of Mindfulness is similar to the action of a worker in mat and basket weaving who wishing to make coarse and fine mats, boxes, cases, and the like, should make those goods after getting a mammoth bamboo, splitting it into four, and reducing each of the parts to strips. He did that after dividing into four the one mindfulness that is right [ekameva sammasatim] by way of the contemplation on the body, on feelings, on consciousness, and on mental objects.
Katame cattāro?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī"tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto "kathañca bhikkhave"tiādinā nayena niddesavāraṃ vattumāraddho. Now the Blessed One, desirous of bringing about diverse kinds of attainments of distinction in beings by the Discourse on the Arousing of Mindfulness, began to teach the analytically explanatory portion [niddesavara] with the word "And how o bhikkhus. "