Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 10 Комментарий к наставлению о способах установления памятования >> Комментарий к предыстории
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Комментарий к предыстории Далее >>
Закладка

Keci pana "na pāraṃ diguṇaṃ yantī"ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati. Tasmā "ekāyano"ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evamatthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idha adhippeto, na lokuttaro. So ca anekavārampi ayati, anekañcassa ayanaṃ hoti.

пали english - Soma thera Комментарии
Keci pana "na pāraṃ diguṇaṃ yantī"ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati. Some [keci], however, construing according to the stanza beginning with the words, "They do not go twice to the further shore [na param digunam yanti]"[7] say, "One goes to Nibbana once,
Tasmā "ekāyano"ti vadanti, taṃ na yujjati. therefore it is ekayana. " This explanation is not proper. Длинное обсуждение что может значить "единственный путь", заканчивающееся описанием флейма :)
Все комментарии (1)
Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ.
Yadi pana ekaṃ ayanamassa ekā gati pavattīti evamatthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati.
Kasmā?
Idha pubbabhāgamaggassa adhippetattā. Because in this instruction the earlier part of the Path is intended to be presented,
Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idha adhippeto, na lokuttaro. the preliminary part of the Way of Mindfulness proceeding in the four objects of contemplation is meant here, and not the supramundane Way of Mindfulness.
So ca anekavārampi ayati, anekañcassa ayanaṃ hoti. And that preliminary part of the Path proceeds (for the aspirant) many times; or it may be said that there is many a going on it, by way of repetition of practice.{4} Подкомментарий
Все комментарии (1)