Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

227. Evaṃ buddhaguṇena saccaṃ vatvā idāni nibbānadhammaguṇena vattumāraddho "khayaṃ virāga"nti. Tattha yasmā nibbānasacchikiriyāya rāgādayo khīṇā honti parikkhīṇā, yasmā vā taṃ tesaṃ anuppādanirodhakkhayamattaṃ, yasmā ca taṃ rāgādiviyuttaṃ sampayogato ca ārammaṇato ca, yasmā vā tamhi sacchikate rāgādayo accantaṃ virattā honti vigatā viddhastā, tasmā "khaya"nti ca "virāga"nti ca vuccati. Yasmā panassa na uppādo paññāyati, na vayo na ṭhitassa aññathattaṃ, tasmā taṃ na jāyati na jīyati na mīyatīti katvā "amata"nti vuccati, uttamaṭṭhena pana atappakaṭṭhena ca paṇītanti. Yadajjhagāti yaṃ ajjhagā vindi, paṭilabhi, attano ñāṇabalena sacchākāsi. Sakyamunīti sakyakulappasutattā sakyo, moneyyadhammasamannāgatattā muni, sakyo eva muni sakyamuni. Samāhitoti ariyamaggasamādhinā samāhitacitto. Na tena dhammena samatthi kiñcīti tena khayādināmakena sakyamuninā adhigatena dhammena samaṃ kiñci dhammajātaṃ natthi. Tasmā suttantarepi vuttaṃ "yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī"tiādi (a. ni. 4.34; itivu. 90).

пали Комментарии
227.Evaṃ buddhaguṇena saccaṃ vatvā idāni nibbānadhammaguṇena vattumāraddho "khayaṃ virāga"nti.
Tattha yasmā nibbānasacchikiriyāya rāgādayo khīṇā honti parikkhīṇā, yasmā vā taṃ tesaṃ anuppādanirodhakkhayamattaṃ, yasmā ca taṃ rāgādiviyuttaṃ sampayogato ca ārammaṇato ca, yasmā vā tamhi sacchikate rāgādayo accantaṃ virattā honti vigatā viddhastā, tasmā "khaya"nti ca "virāga"nti ca vuccati.
Yasmā panassa na uppādo paññāyati, na vayo na ṭhitassa aññathattaṃ, tasmā taṃ na jāyati na jīyati na mīyatīti katvā "amata"nti vuccati, uttamaṭṭhena pana atappakaṭṭhena ca paṇītanti.
Yadajjhagāti yaṃ ajjhagā vindi, paṭilabhi, attano ñāṇabalena sacchākāsi.
Sakyamunīti sakyakulappasutattā sakyo, moneyyadhammasamannāgatattā muni, sakyo eva muni sakyamuni.
Samāhitoti ariyamaggasamādhinā samāhitacitto.
Na tena dhammena samatthi kiñcīti tena khayādināmakena sakyamuninā adhigatena dhammena samaṃ kiñci dhammajātaṃ natthi.
Tasmā suttantarepi vuttaṃ "yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī"tiādi (a. ni. 4.34; itivu. 90).