Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Tassattho – idampi idha vā huraṃ vā saggesu vā yaṃkiñci atthi vittaṃ vā ratanaṃ vā, tena saddhiṃ tehi tehi guṇehi asamattā buddharatanaṃ paṇītaṃ. Yadi etaṃ saccaṃ, etena saccena imesaṃ pāṇīnaṃ sotthi hotu, sobhanānaṃ atthitā hotu, arogatā nirupaddavatāti. Ettha ca yathā "cakkhuṃ kho, ānanda, suññaṃ attena vā attaniyena vā"tievamādīsu (saṃ. ni. 4.85) attabhāvena vā attaniyabhāvena vāti attho. Itarathā hi cakkhu attā vā attaniyaṃ vāti appaṭisiddhameva siyā. Evaṃ ratanaṃ paṇītanti ratanattaṃ paṇītaṃ, ratanabhāvo paṇītoti ayamattho veditabbo. Itarathā hi buddho neva ratananti sijjheyya. Na hi yattha ratanaṃ atthi, taṃ ratananti sijjhati. Yattha pana cittīkatādiatthasaṅkhātaṃ yena vā tena vā vidhinā sambandhagataṃ ratanattaṃ atthi, yasmā taṃ ratanattamupādāya ratananti paññāpīyati, tasmā tassa ratanattassa atthitāya ratananti sijjhati. Atha vā idampi buddhe ratananti imināpi kāraṇena buddhova ratananti evampettha attho veditabbo. Vuttamattāya ca bhagavatā imāya gāthāya rājakulassa sotthi jātā, bhayaṃ vūpasantaṃ. Imissā gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

пали Комментарии
Tassattho – idampi idha vā huraṃ vā saggesu vā yaṃkiñci atthi vittaṃ vā ratanaṃ vā, tena saddhiṃ tehi tehi guṇehi asamattā buddharatanaṃ paṇītaṃ.
Yadi etaṃ saccaṃ, etena saccena imesaṃ pāṇīnaṃ sotthi hotu, sobhanānaṃ atthitā hotu, arogatā nirupaddavatāti.
Ettha ca yathā "cakkhuṃ kho, ānanda, suññaṃ attena vā attaniyena vā"tievamādīsu (saṃ. ni. 4.85) attabhāvena vā attaniyabhāvena vāti attho.
Itarathā hi cakkhu attā vā attaniyaṃ vāti appaṭisiddhameva siyā.
Evaṃ ratanaṃ paṇītanti ratanattaṃ paṇītaṃ, ratanabhāvo paṇītoti ayamattho veditabbo.
Itarathā hi buddho neva ratananti sijjheyya.
Na hi yattha ratanaṃ atthi, taṃ ratananti sijjhati.
Yattha pana cittīkatādiatthasaṅkhātaṃ yena vā tena vā vidhinā sambandhagataṃ ratanattaṃ atthi, yasmā taṃ ratanattamupādāya ratananti paññāpīyati, tasmā tassa ratanattassa atthitāya ratananti sijjhati.
Atha vā idampi buddhe ratananti imināpi kāraṇena buddhova ratananti evampettha attho veditabbo.
Vuttamattāya ca bhagavatā imāya gāthāya rājakulassa sotthi jātā, bhayaṃ vūpasantaṃ.
Imissā gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.