Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Tathā yampi taṃ dullabhadassanaṭṭhena ratanaṃ. Seyyathidaṃ – dullabhapātubhāvo rājā cakkavatti cakkādīni ca tassa ratanāni, tampi buddharatanena samaṃ natthi. Yadi hi dullabhadassanaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kuto cakkavattiādīnaṃ ratanattaṃ, yāni ekasmiṃyeva kappe anekāni uppajjanti. Yasmā pana asaṅkhyeyyepi kappe tathāgatasuñño loko hoti, tasmā tathāgato eva kadāci karahaci uppajjanato dullabhadassano. Vuttaṃ cetaṃ bhagavatā parinibbānasamaye –

пали Комментарии
Tathā yampi taṃ dullabhadassanaṭṭhena ratanaṃ.
Seyyathidaṃ – dullabhapātubhāvo rājā cakkavatti cakkādīni ca tassa ratanāni, tampi buddharatanena samaṃ natthi.
Yadi hi dullabhadassanaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kuto cakkavattiādīnaṃ ratanattaṃ, yāni ekasmiṃyeva kappe anekāni uppajjanti.
Yasmā pana asaṅkhyeyyepi kappe tathāgatasuñño loko hoti, tasmā tathāgato eva kadāci karahaci uppajjanato dullabhadassano.
Vuttaṃ cetaṃ bhagavatā parinibbānasamaye –