| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tampi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakatijeṭṭhaputto, cakkaratane uppannamatte atirekapaññāveyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahasamattho hoti. So rājānaṃ upasaṅkamitvā pavāreti – "appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī"ti. Yaṃ vā panaññampi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ "sataṃ vā sahassaṃ vā agghati koṭiṃ vā"ti. Tattha ekaratanampi buddharatanena samaṃ natthi. Yadi hi atulaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā "ettakaguṇo vā iminā samo vā sappaṭibhāgo vā"ti paricchindituṃ. Evaṃ atulaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi. |
| пали | Комментарии |
| Tampi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakatijeṭṭhaputto, cakkaratane uppannamatte atirekapaññāveyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahasamattho hoti. | |
| So rājānaṃ upasaṅkamitvā pavāreti – "appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī"ti. | |
| Yaṃ vā panaññampi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ "sataṃ vā sahassaṃ vā agghati koṭiṃ vā"ti. | |
| Tattha ekaratanampi buddharatanena samaṃ natthi. | |
| Yadi hi atulaṭṭhena ratanaṃ, tathāgatova ratanaṃ. | |
| Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā "ettakaguṇo vā iminā samo vā sappaṭibhāgo vā"ti paricchindituṃ. | |
| Evaṃ atulaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi. |