Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

226. Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇappakāsanena ca devamanussānaṃ dhammassavanatthaṃ "yaṃkiñci vitta"ntiādinā nayena saccavacanaṃ payujjitumāraddho. Tattha yaṃkiñcīti aniyamitavasena anavasesaṃ pariyādiyati yaṃkiñci tattha tattha vohārūpagaṃ. Vittanti dhanaṃ. Tañhi vittiṃ janetīti vittaṃ. Idha vāti manussalokaṃ niddisati, huraṃ vāti tato paraṃ avasesalokaṃ. Tena ca ṭhapetvā manusse sabbalokaggahaṇe patte "saggesu vā"ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāgasupaṇṇādīnaṃ gahaṇaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāraparibhogūpagañca jātarūparajatamuttāmaṇiveḷuriyapavāḷalohitaṅkamasāragallādikaṃ, yañca muttāmaṇivālukatthatāya bhūmiyā ratanamayavimānesu anekayojanasatavitthatesu bhavanesu uppannānaṃ nāgasupaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti.

пали Комментарии
226.Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇappakāsanena ca devamanussānaṃ dhammassavanatthaṃ "yaṃkiñci vitta"ntiādinā nayena saccavacanaṃ payujjitumāraddho.
Tattha yaṃkiñcīti aniyamitavasena anavasesaṃ pariyādiyati yaṃkiñci tattha tattha vohārūpagaṃ.
Vittanti dhanaṃ.
Tañhi vittiṃ janetīti vittaṃ.
Idha vāti manussalokaṃ niddisati, huraṃ vāti tato paraṃ avasesalokaṃ.
Tena ca ṭhapetvā manusse sabbalokaggahaṇe patte "saggesu vā"ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāgasupaṇṇādīnaṃ gahaṇaṃ veditabbaṃ.
Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāraparibhogūpagañca jātarūparajatamuttāmaṇiveḷuriyapavāḷalohitaṅkamasāragallādikaṃ, yañca muttāmaṇivālukatthatāya bhūmiyā ratanamayavimānesu anekayojanasatavitthatesu bhavanesu uppannānaṃ nāgasupaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti.