Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 1. Uragavaggo >> СНп 1.3 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 1.3 комментарий Далее >>
Закладка

Veditabbā. Ye cāpi ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.

пали Комментарии
Veditabbā.
Ye cāpi ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.