| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti, na jaccabadhiro, na ummattako, na eḷamūgo, na pīṭhasappī, na milakkhūsu uppajjati, na dāsikucchiyā nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu, kāmāvacaresu na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsabhavesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati. |
| пали | Комментарии |
| Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. | |
| So hi tato pabhuti na jaccandho hoti, na jaccabadhiro, na ummattako, na eḷamūgo, na pīṭhasappī, na milakkhūsu uppajjati, na dāsikucchiyā nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu, kāmāvacaresu na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsabhavesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati. |