Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 1. Uragavaggo >> СНп 1.3 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 1.3 комментарий Далее >>
Закладка

Evaṃ jīvitapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati. Sā ca, sace koci vadeyya "ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī"ti, taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya "ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī"ti taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.

пали Комментарии
Evaṃ jīvitapariccāgaṃ katvā paṇidhesi.
Chandatāti kattukamyatā.
Sā yassa balavatī hoti, tassa ijjhati.
Sā ca, sace koci vadeyya "ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī"ti, taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā.
Tathā yadi koci vadeyya "ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī"ti taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā.
Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.