| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Evaṃ jīvitapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati. Sā ca, sace koci vadeyya "ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī"ti, taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya "ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī"ti taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti. |
| пали | Комментарии |
| Evaṃ jīvitapariccāgaṃ katvā paṇidhesi. | |
| Chandatāti kattukamyatā. | |
| Sā yassa balavatī hoti, tassa ijjhati. | |
| Sā ca, sace koci vadeyya "ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī"ti, taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā. | |
| Tathā yadi koci vadeyya "ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī"ti taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā. | |
| Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti. |