Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Evamiccādipāṭhavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Evamiccādipāṭhavaṇṇanā Далее >>
Закладка

Kasmā panāyaṃ aṭṭhāsi eva, na nisīdīti? Lahuṃ nivattitukāmatāya. Devatāyo hi kañcideva atthavasaṃ paṭicca sucipuriso viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti. Pakatiyā pana tāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti, na ettha abhiramanti, tena sā āgatakiccaṃ katvā lahuṃ nivattitukāmatāya na nisīdi. Yassa ca gamanādiiriyāpathaparissamassa vinodanatthaṃ nisīdanti, so devānaṃ parissamo natthi, tasmāpi na nisīdi. Ye ca mahāsāvakā bhagavantaṃ parivāretvā ṭhitā, te patimāneti, tasmāpi na nisīdi. Apica bhagavati gāraveneva na nisīdi. Devatānañhi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittampi akatvā ekamantaṃ aṭṭhāsi.

пали english - Nyanamoli thera Комментарии
Kasmā panāyaṃ aṭṭhāsi eva, na nisīdīti? 81. But why did he only stand and not sit down?
Lahuṃ nivattitukāmatāya. Out of desire to get away quickly.
Devatāyo hi kañcideva atthavasaṃ paṭicca sucipuriso viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti. For when deities come for any purpose to the human world, they do so like a man of clean habits coming to a privy.
Pakatiyā pana tāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti, na ettha abhiramanti, tena sā āgatakiccaṃ katvā lahuṃ nivattitukāmatāya na nisīdi. In fact, the human world is naturally repulsive to them even at a hundred leagues’ distance owing to its stench, and they find no delight in it. So this [deity] refrained from sitting down since he wanted to get away quickly as soon as he had done what he came to do.
Yassa ca gamanādiiriyāpathaparissamassa vinodanatthaṃ nisīdanti, so devānaṃ parissamo natthi, tasmāpi na nisīdi. And also deities have none of the fatigue [latent] in the postures of walking, etc., in order to dispel which [human beings] sit down; so that too is why he did not sit down;
Ye ca mahāsāvakā bhagavantaṃ parivāretvā ṭhitā, te patimāneti, tasmāpi na nisīdi. and he did not sit down out of deference to the Great Disciples who were standing round the Blessed One.
Apica bhagavati gāraveneva na nisīdi. Furthermore, he did not sit down out of reverence for the Blessed One himself;
Devatānañhi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittampi akatvā ekamantaṃ aṭṭhāsi. for when deities want to sit down a seat is generated for them, and not wanting that, he stood at one side without turning his mind to sitting.