Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Paṭhamamahāsaṅgītikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathā Далее >>
Закладка

Imissā paṭhamamahāsaṅgītiyā vattamānāya sabbaṃ dīghanikāyaṃ majjhimanikāyādiñca pucchitvā anupubbena khuddakanikāyaṃ pucchantena āyasmatā mahākassapena "maṅgalasuttaṃ, āvuso ānanda, kattha bhāsita"nti evamādivacanāvasāne "nidānampi pucchi, puggalampi pucchī"ti ettha nidāne pucchite taṃ nidānaṃ vitthāretvā yathā ca bhāsitaṃ, yena ca sutaṃ, yadā ca sutaṃ, yena ca bhāsitaṃ, yattha ca bhāsitaṃ, yassa ca bhāsitaṃ, taṃ sabbaṃ kathetukāmena "evaṃ bhāsitaṃ mayā sutaṃ, ekaṃ samayaṃ sutaṃ, bhagavatā bhāsitaṃ, sāvatthiyaṃ bhāsitaṃ, devatāya bhāsita"nti etamatthaṃ dassentena āyasmatā ānandena vuttaṃ "evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme - pe - bhagavantaṃ gāthāya ajjhabhāsī"ti. Evamidaṃ āyasmatā ānandena vuttaṃ, tañca pana paṭhamamahāsaṅgītikāle vuttanti veditabbaṃ.

пали english - Nyanamoli thera Комментарии
Imissā paṭhamamahāsaṅgītiyā vattamānāya sabbaṃ dīghanikāyaṃ majjhimanikāyādiñca pucchitvā anupubbena khuddakanikāyaṃ pucchantena āyasmatā mahākassapena "maṅgalasuttaṃ, āvuso ānanda, kattha bhāsita"nti evamādivacanāvasāne "nidānampi pucchi, puggalampi pucchī"ti ettha nidāne pucchite taṃ nidānaṃ vitthāretvā yathā ca bhāsitaṃ, yena ca sutaṃ, yadā ca sutaṃ, yena ca bhāsitaṃ, yattha ca bhāsitaṃ, yassa ca bhāsitaṃ, taṃ sabbaṃ kathetukāmena "evaṃ bhāsitaṃ mayā sutaṃ, ekaṃ samayaṃ sutaṃ, bhagavatā bhāsitaṃ, sāvatthiyaṃ bhāsitaṃ, devatāya bhāsita"nti etamatthaṃ dassentena āyasmatā ānandena vuttaṃ "evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme - pe - bhagavantaṃ gāthāya ajjhabhāsī"ti. 24. During the process of the First Rehearsal (Council) the venerable Maha Kassapa interrogated [the venerable Ananda] on the whole of the Long Collection (Digha-nikaya), the Middle-length Collection ( Majjhima-nikaya ), and the rest. 10 Eventually, during the interrogation on the Minor Collection (Khuddaka-nikdya) , he came, at the end of the interrogation beginning thus ‘ Friend Ananda, where was the Good-Omen Discourse (Mangala-sutta) delivered?’ , to interrogate him about the source and about the person [by whom it was delivered]. So after giving the details of the source when interrogated about it, the venerable Ananda next desired to tell all about how it was delivered, by whom heard, when heard, by whom delivered, where delivered, and to whom delivered. And in order to show that it was delivered thus, heard by me, heard on an occasion, delivered by the Blessed One, delivered at Savatthi, and delivered to a deity ’, [he said] : —Thus I heard. On one occasion the Blessed One was living at Savatthi in Jeta’s Wood, Anathapindika’s Park. A certain deity then in the night’s last extreme , the extreme of whose brilliance set the whole of J eta’s Wood aglow, approached the Blessed One, and, after showing respect to him, stood at one side, and that being done, the deity addressed the Blessed One in verses thus.
Evamidaṃ āyasmatā ānandena vuttaṃ, tañca pana paṭhamamahāsaṅgītikāle vuttanti veditabbaṃ. That is how it should be understood that this came to be ‘ spoken by the venerable Ananda; and that was at the time of the First Great Rehearsal ’ (§ 4).