Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Paṭhamamahāsaṅgītikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathā Далее >>
Закладка

Evaṃ nisinne tasmiṃ āyasmante mahākassapatthero bhikkhū āmantesi, "āvuso, kiṃ paṭhamaṃ saṅgāyāma dhammaṃ vā vinayaṃ vā"ti? Bhikkhū āhaṃsu, "bhante mahākassapa, vinayonāmabuddhasāsanassa āyu, vinaye ṭhite sāsanaṃ ṭhitaṃ hoti, tasmā paṭhamaṃ vinayaṃ saṅgāyāmā"ti. "Kaṃ dhuraṃ katvā vinayo saṅgāyitabbo"ti? "Āyasmantaṃ upāli"nti. "Kiṃ ānando nappahotī"ti? "No nappahoti, apica kho pana sammāsambuddho dharamānoyeva vinayapariyattiṃ nissāya āyasmantaṃ upāliṃ etadagge ṭhapesi – 'etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī"'ti (a. ni. 1.228). Tasmā upālittheraṃ pucchitvā vinayaṃ saṅgāyāmāti. Tato thero vinayaṃ pucchanatthāya attanāva attānaṃ sammanni. Upālittheropi vissajjanatthāya sammanni. Tatrāyaṃ pāḷi –

пали english - Nyanamoli thera Комментарии
Evaṃ nisinne tasmiṃ āyasmante mahākassapatthero bhikkhū āmantesi, "āvuso, kiṃ paṭhamaṃ saṅgāyāma dhammaṃ vā vinayaṃ vā"ti? 21. When he was seated thus, the Elder Maha Kassapa addressed the bhikkhus ' Friends, which shall we rehearse first, the True Idea or the Discipline?’
Bhikkhū āhaṃsu, "bhante mahākassapa, vinayonāmabuddhasāsanassa āyu, vinaye ṭhite sāsanaṃ ṭhitaṃ hoti, tasmā paṭhamaṃ vinayaṃ saṅgāyāmā"ti. The bhikkhus replied ' Venerable Kassapa, the Discipline is called the life of the Enlightened One’s Dispensation. As long as the Discipline lasts the Dispensation will last. Therefore let us first rehearse the Discipline ’ (Vin. ii.287).
"Kaṃ dhuraṃ katvā vinayo saṅgāyitabbo"ti? —' Whose task shall it be made?’
"Āyasmantaṃ upāli"nti. — ' The venerable Upali’s.’
"Kiṃ ānando nappahotī"ti?
"No nappahoti, apica kho pana sammāsambuddho dharamānoyeva vinayapariyattiṃ nissāya āyasmantaṃ upāliṃ etadagge ṭhapesi – 'etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī"'ti (a. ni. 1.228).
Tasmā upālittheraṃ pucchitvā vinayaṃ saṅgāyāmāti.
Tato thero vinayaṃ pucchanatthāya attanāva attānaṃ sammanni. Then the Elder [Maha Kassapa] obtained authority for himself to interrogate about the Discipline,
Upālittheropi vissajjanatthāya sammanni. and the Elder Upali obtained authority to answer the interrogation.
Tatrāyaṃ pāḷi –