Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā sādhūti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā ovādānusāsanippaṭilābhahetuto dosappahānaguṇādhigamahetuto ca maṅgalanti vuccati. |
пали | english - Nyanamoli thera | Комментарии |
Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā sādhūti vacanakaraṇatā. | Meekness when corrected (sovacassata) is the state that causes the speaking of the word (vacanakaranatä) ' good ', by someone who is being lawfully spoken to (vuccamäna) [for the purpose of his being corrected], whereby he does so without indulging in prevarication or silence or thinking up virtues and vices, and places foremost the greatest obedience, respect, and lowliness of mind. | |
Sā sabrahmacārīnaṃ santikā ovādānusāsanippaṭilābhahetuto dosappahānaguṇādhigamahetuto ca maṅgalanti vuccati. | That is called a good omen since it is a cause for the obtaining of advice and instruction in the Divine Life, and since it is a cause for abandoning vices and acquiring virtues. |