Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Khantīcātigāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Khantīcātigāthāvaṇṇanā Далее >>
Закладка

Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā sādhūti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā ovādānusāsanippaṭilābhahetuto dosappahānaguṇādhigamahetuto ca maṅgalanti vuccati.

пали english - Nyanamoli thera Комментарии
Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā sādhūti vacanakaraṇatā. Meekness when corrected (sovacassata) is the state that causes the speaking of the word (vacanakaranatä) ' good ', by someone who is being lawfully spoken to (vuccamäna) [for the purpose of his being corrected], whereby he does so without indulging in prevarication or silence or thinking up virtues and vices, and places foremost the greatest obedience, respect, and lowliness of mind.
Sā sabrahmacārīnaṃ santikā ovādānusāsanippaṭilābhahetuto dosappahānaguṇādhigamahetuto ca maṅgalanti vuccati. That is called a good omen since it is a cause for the obtaining of advice and instruction in the Divine Life, and since it is a cause for abandoning vices and acquiring virtues.