Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Khantīcātigāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Khantīcātigāthāvaṇṇanā Далее >>
Закладка

Atthavaṇṇanā pana evaṃ veditabbā – khanti nāma adhivāsanakkhanti, tāya samannāgato bhikkhu dasahi akkosavatthūhi akkosante vadhabandhādīhi vā vihesante puggale asuṇanto viya apassanto viya ca nibbikāro hoti khantivādī viya. Yathāha –

пали english - Nyanamoli thera Комментарии
Atthavaṇṇanā pana evaṃ veditabbā – khanti nāma adhivāsanakkhanti, tāya samannāgato bhikkhu dasahi akkosavatthūhi akkosante vadhabandhādīhi vā vihesante puggale asuṇanto viya apassanto viya ca nibbikāro hoti khantivādī viya. The commentary on the meaning should be understood as follows. Patience (khanti) is patience as endurance. If a bhikkhu possesses it, then when people abuse him with the ten instances of abuse or threaten him with torture, etc., he is as though he neither heard nor saw them and remains as impassive as did Khantivadi (Preacher of Patience),
Yathāha – according as it is said: