Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tato paraṃ antosarīre karīsaṃ vaṇṇato yebhuyyena ajjhohaṭāhāravaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ, disato heṭṭhimāya disāya jātaṃ, okāsato pakkāsaye ṭhitanti. Pakkāsayo nāma heṭṭhā nābhipiṭṭhikaṇṭakamūlānaṃ antare antāvasāne ubbedhena aṭṭhaṅgulamatto vaṃsanaḷakabbhantarasadiso padeso, yattha seyyathāpi nāma uparibhūmibhāge patitaṃ vassodakaṃ ogaḷitvā heṭṭhābhūmibhāgaṃ pūretvā tiṭṭhati, evameva yaṃkiñci āmāsaye patitaṃ pānabhojanādikaṃ udaragginā pheṇuddehakaṃ pakkaṃ pakkaṃ saṇhakaraṇiyā piṭṭhamiva saṇhabhāvaṃ āpajjitvā antabilena ogaḷitvā omadditvā vaṃsanaḷake pakkhittapaṇḍumattikā viya sannicitaṃ hutvā tiṭṭhati.

пали english - Nyanamoli thera Комментарии
Tato paraṃ antosarīre karīsaṃ vaṇṇato yebhuyyena ajjhohaṭāhāravaṇṇanti vavatthapeti. 33. (19) Next to that he defines dung, which is inside the physical frame, by colour as ' usually the colour of swallowed food ’,
Saṇṭhānato okāsasaṇṭhānaṃ, disato heṭṭhimāya disāya jātaṃ, okāsato pakkāsaye ṭhitanti. by shape as ' the shape of its location ’, by direction as ' found in the lower direction ’, and by location as ' lying in the receptacle for digested food (rectum).
Pakkāsayo nāma heṭṭhā nābhipiṭṭhikaṇṭakamūlānaṃ antare antāvasāne ubbedhena aṭṭhaṅgulamatto vaṃsanaḷakabbhantarasadiso padeso, yattha seyyathāpi nāma uparibhūmibhāge patitaṃ vassodakaṃ ogaḷitvā heṭṭhābhūmibhāgaṃ pūretvā tiṭṭhati, evameva yaṃkiñci āmāsaye patitaṃ pānabhojanādikaṃ udaragginā pheṇuddehakaṃ pakkaṃ pakkaṃ saṇhakaraṇiyā piṭṭhamiva saṇhabhāvaṃ āpajjitvā antabilena ogaḷitvā omadditvā vaṃsanaḷake pakkhittapaṇḍumattikā viya sannicitaṃ hutvā tiṭṭhati. Now the receptacle for digested food is the place in the lowest part at the end of the bowel, between the navel and the root of the spine, which measures eight finger-breadths in height and resembles the inside of a bamboo tube; and just as rain water that falls on a higher level runs down to fill a lower level and stays there, so too, any food, drink, etc., after falling into the receptacle for undigested food and being continuously cooked and simmered by the stomach-fire till they have got as soft as flour in a pulverizer, run on down through the cavity of the bowel, to be pressed down till they remain impacted there like brown clay crammed into a bamboo tube.