Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tato paraṃ sarīre navasatappabhedā nhārū vaṇṇato setāti vavatthapeti, madhuvaṇṇātipi eke. Saṇṭhānato nānāsaṇṭhānāti. Tathā hi tattha mahantā mahantā nhārū kandalamakuḷasaṇṭhānā, tato sukhumatarā sūkaravāgurarajjusaṇṭhānā, tato aṇukatarā pūtilatāsaṇṭhānā, tato aṇukatarā sīhaḷamahāvīṇātantisaṇṭhānā, tato aṇukatarā thūlasuttakasaṇṭhānā, hatthapiṭṭhipādapiṭṭhīsu nhārū sakuṇapādasaṇṭhānā, sīse nhārū gāmadārakānaṃ sīse ṭhapitaviraḷataradukūlasaṇṭhānā, piṭṭhiyā nhārū temetvā ātape pasāritamacchajālasaṇṭhānā, avasesā imasmiṃ sarīre taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānāti. Disato dvīsu disāsu jātā. Tesu ca dakkhiṇakaṇṇacūḷikato paṭṭhāya pañca kaṇḍaranāmakā mahānhārū purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmakaṇṇacūḷikato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇahatthaṃ vinandhamānā purato ca pacchato ca pañca pañcāti dasa kaṇḍaranāmakā eva mahānhārū āruḷhā. Tathā vāmahatthaṃ, dakkhiṇapādaṃ, vāmapādañcāti evamete saṭṭhi mahānhārū sarīradhārakā sarīraniyāmakātipi vavatthapeti. Okāsato sakalasarīre aṭṭhicammānaṃ aṭṭhimaṃsānañca antare aṭṭhīni ābandhamānā ṭhitāti.

пали english - Nyanamoli thera Комментарии
Tato paraṃ sarīre navasatappabhedā nhārū vaṇṇato setāti vavatthapeti, madhuvaṇṇātipi eke. 21. (7) Next to that he defines sinews, which are those classed as the nine hundred in the physical frame, by colour as ‘ white ’—some say ‘ honey-coloured 5
Saṇṭhānato nānāsaṇṭhānāti. —and by shape as ‘ variously shaped;
Tathā hi tattha mahantā mahantā nhārū kandalamakuḷasaṇṭhānā, tato sukhumatarā sūkaravāgurarajjusaṇṭhānā, tato aṇukatarā pūtilatāsaṇṭhānā, tato aṇukatarā sīhaḷamahāvīṇātantisaṇṭhānā, tato aṇukatarā thūlasuttakasaṇṭhānā, hatthapiṭṭhipādapiṭṭhīsu nhārū sakuṇapādasaṇṭhānā, sīse nhārū gāmadārakānaṃ sīse ṭhapitaviraḷataradukūlasaṇṭhānā, piṭṭhiyā nhārū temetvā ātape pasāritamacchajālasaṇṭhānā, avasesā imasmiṃ sarīre taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānāti. for herein, the biggest sinews are the shape of yam shoots, the next smaller are the shape of the ropes in nets for [catching] boars, those still smaller are the shape of a stinking-creeper. Those still smaller are the shape of the large strings in the kind of lute used by the Sinhalese. Those still smaller are the shape of coarse thread. The sinews on the backs of the hands and backs of the feet are the shape of birds’ claws. The sinews in the head are the shape of the open criss-cross net of dukula fibres that village boys put on their heads. The sinews on the back are the shape of a wet fishing-net spread out in the sun. The rest of the sinews extending over the several limbs in this physical frame are the shape of a net of mail close-fitted to the physical frame ’.
Disato dvīsu disāsu jātā. He defines them by direction as ‘ found in the two directions ’,
Tesu ca dakkhiṇakaṇṇacūḷikato paṭṭhāya pañca kaṇḍaranāmakā mahānhārū purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmakaṇṇacūḷikato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇahatthaṃ vinandhamānā purato ca pacchato ca pañca pañcāti dasa kaṇḍaranāmakā eva mahānhārū āruḷhā. and also as follows: c Among these, there are five large sinews called “ tendons ” that start out from the base of the right ear and go in front and behind binding the left side, and there are five that start out from the base of the left ear and go in front and behind binding the right side; then there are five that start out from the right base of the neck and go in front and behind on the left side, and there are five that start out from the left base of the neck and go in front and behind binding the right side; then there are ten large sinews likewise called “ tendons that go down to bind the right hand, five in front and five behind,
Tathā vāmahatthaṃ, dakkhiṇapādaṃ, vāmapādañcāti evamete saṭṭhi mahānhārū sarīradhārakā sarīraniyāmakātipi vavatthapeti. and similarly with the left hand, and with the right and left feet; so these sixty great sinews are the “ physical-frame supporters frame guiders ” ’.
Okāsato sakalasarīre aṭṭhicammānaṃ aṭṭhimaṃsānañca antare aṭṭhīni ābandhamānā ṭhitāti. He defines them by location as ‘ found in the whole physical frame in between the bones and the skin and in between the bones and the flesh, binding the bones.